←Back
Sri Veda Vyasa Stuti
vyāsaṃ vasiṣṭhanaptāraṃ śaktēḥ pautramakalmaṣam ।
parāśarātmajaṃ vandē śukatātaṃ tapōnidhim ॥ 1
vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇavē ।
namō vai brahmanidhayē vāsiṣṭhāya namō namaḥ ॥ 2
kṛṣṇadvaipāyanaṃ vyāsaṃ sarvalōkahitē ratam ।
vēdābjabhāskaraṃ vandē śamādinilayaṃ munim ॥ 3
vēdavyāsaṃ svātmarūpaṃ satyasandhaṃ parāyaṇam ।
śāntaṃ jitēndriyakrōdhaṃ saśiṣyaṃ praṇamāmyaham ॥ 4
achaturvadanō brahmā dvibāhuraparō hariḥ ।
aphālalōchanaḥ śambhuḥ bhagavān bādarāyaṇaḥ ॥ 5
śaṅkaraṃ śaṅkarāchāryaṃ kēśavaṃ bādarāyaṇam ।
sūtrabhāṣyakṛtau vandē bhagavantau punaḥ punaḥ ॥ 6
brahmasūtrakṛtē tasmai vēdavyāsāya vēdhasē ।
jñānaśaktyavatārāya namō bhagavatō harēḥ ॥ 7
vyāsaḥ samastadharmāṇāṃ vaktā munivarēḍitaḥ ।
chirañjīvī dīrghamāyurdadātu jaṭilō mama ॥ 8
prajñābalēna tapasā chaturvēdavibhājakaḥ ।
kṛṣṇadvaipāyanō yaścha tasmai śrīguravē namaḥ ॥ 9
jaṭādharastapōniṣṭhaḥ śuddhayōgō jitēndriyaḥ ।
kṛṣṇājinadharaḥ kṛṣṇastasmai śrīguravē namaḥ ॥ 10
bhāratasya vidhātā cha dvitīya iva yō hariḥ ।
haribhaktiparō yaścha tasmai śrīguravē namaḥ ॥ 11
jayati parāśarasūnuḥ satyavatī hṛdayanandanō vyāsaḥ ।
yasyāsya kamalagalitaṃ bhāratamamṛtaṃ jagatpibati ॥ 12
vēdavibhāgavidhātrē vimalāya brahmaṇē namō viśvadṛśē ।
sakaladhṛtihētusādhanasūtrasṛjē satyavatyabhivyakti matē ॥ 13
vēdāntavākyakusumāni samāni chāru
jagrantha sūtranichayēna manōharēṇa ।
mōkṣārthilōkahitakāmanayā muniryaḥ
taṃ bādarāyaṇamahaṃ praṇamāmi bhaktyā ॥ 14
iti śrī vēdavyāsa stutiḥ ।